Friday 5 October, 2007

नीचोऽसि तुच्छोऽसि अल्पोऽसि अज्ञोऽसि अयोग्योऽसि इति केचित्‌ धर्मोपदेशकाः सदा जनस्य दोषवल्मीकं अनुल्लङ्घ्यपर्वतीकृत्य यद्यपि अनेकप्रत्यूहप्रतिहतस्य तथाऽपि सद्वचनं श्रोतुकामस्य सामान्यजनस्य भग्नोत्साहं विदधति। येन त्रुटितोद्धाराशातन्तुः हृत्काठिन्यं भजमानः स पराञ्मुखः भवति।

अतः

क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परंतप। गीता २, ३
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः॥ २, ३७
नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते। स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात्‌॥ २, ४०
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन। २, ४७
समत्वं योग उच्यते॥ २, ४८
कृपणाः फलहेतवः॥ २, ४९
योगः कर्मसु कौशलं। २, ५०
श्रेयान् स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्‌। स्वधर्मे निधनं श्रेयः परधर्मो भयावहः॥ ३, ३५
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत। अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहं॥ ४, ७
परित्राणाय साधूनां विनाशाय दुष्कृतां। धर्मसंस्थापनार्थाय संभवामि युगे युगे॥ ४, ८
ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहं। मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः॥ ४, ११
क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा॥ ४, १२
यदृच्छालाभसन्तुष्टः। ४, २२
तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया। उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः॥ ४, ३४
अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः। सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि॥ ४, ३६
श्रद्धावांल्लभते ज्ञानं। ४, ३८
संशयात्मा विनश्यति॥ ४, ४०
उद्धरेदात्मनात्मानं नात्मानमवसादयेत्‌। आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः॥ ६, ५
समलोष्टाश्मकाञ्चनः॥ ६, ८
समबुद्धिर्विशिष्यते॥ ६, ९
यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति। तस्याहं न प्रणश्यामि स च मे न प्रणश्यति॥ ६, ३०
अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते॥ ६, ३५
न हि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छति॥ ६, ४०
यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति। तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहं॥ ७, २१
नाहं प्रकाशः सर्वस्य योगमायासमावृतः। ७, २५
यं यं वाऽपि स्मरन्‌ भावं त्यजत्यन्ते कलेवरं। तं तमेवैति कौन्तेय सदा तद्भावभावितः॥ ८, ६
अनन्यचेताः सततं यो मां स्मरति नित्यशः। तस्याहं सुलभः। ८, १४
यं प्राप्य न निवर्तन्ते तद्धाम परमं मम॥ ८, २१, १५, ६
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते। तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहं॥ ९, २२
येऽप्यन्यदेवताभक्ताः यजन्ते श्रद्धयान्विताः। तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकं॥ ९, २३
पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति। तदहं भक्त्युपहृतमश्नानि प्रयतात्मनः॥ ९, २६
यत्करोषि यदश्नासि यज्जुहोषि ददासि यत्‌। यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणं॥ ९, २७
अपि चेत्सुदुराचारो भजते मामनन्यभाक्‌। साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः॥ ९, ३०
क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति। कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति॥ ९, ३१
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु। मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः॥ ९, ३४
मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परं। कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च॥
तेषां सततयुक्तानां भजतां प्रीतिपूर्वकं। ददामि बुद्धियोगं तं येन मामुपयान्ति ते॥ १०, १०
यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा। तत्तदेवावावगच्छ त्वं मम तेजोऽंशसंभवं॥ १०, ४१
दिवि सूर्यसहस्रस्य भवेद्युगपदुत्तिथा। यदि भाः सदृशी सा स्यद्भासस्तस्य महात्मनः॥ ११, १२
निमित्तमात्रं भव सव्यसाचिन्‌॥ ११, ३३
सर्वं समाप्नोषि ततोऽसि सर्वः॥ ११, ४०
सखेति मत्वा प्रसभं यदुक्तं हे कृष्ण हे यादव हे सखेति। अजानता महिमानं तवेदं मया प्रमादात्प्रणयेन वाऽपि॥
यच्चावहासार्थामसत्कृतोऽसि विहारशय्यासनभोजनेषु। एकोऽप्यथवाप्यच्युत तत्समक्षं तत्क्षामये त्वामहमप्रमेयं॥
पितासि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान्‌। न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽप्यप्रमितप्रभाव॥ ११, ४१-४३
मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः। निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव॥ ११, ५५
विविक्तदेशसेवित्वमरतिर्जनसंसदि॥ १३, १०
वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहं॥ १५, १५
गुह्यतमं शास्त्रं। १५, २०
श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः॥ १७, ३
स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः। १८, ४५
सहजं कर्म कौन्तेय सदोषमपि न त्यजेत्‌। १८, ४८
प्रकृतिस्त्वां नियोक्ष्यति। १८, ५९
ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति। भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया॥ १८, ६१
विमृश्यैतदशेषेण यथेच्छसि तथा कुरु॥ १८, ६३
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु। मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे॥ १८, ६५
सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज। अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः॥ १८, ६६
इदं ते नातपस्काय नाभक्ताय कदाचन। न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति॥ १८, ६७
नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाऽच्युत। स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव॥ १८, ७३
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः। तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम॥ १८, ७८

इत्येतैः अत्युत्कृष्टप्रेरणादायकैः मानवकुलहितकारिभिः विशेषतः पतितेभ्यः करावलंबनदातृभिः उद्धाराशोद्दीपकैः स कालेनेह महता योगो नष्टः परन्तप (४, २) इत्युक्त्या श्रीमद्वैष्णवाचार्यैः पुनराविर्भावितस्य सनातनभक्तियोगशास्त्रस्य सारांशभूतैः हृदिस्पृग्भिः गीताश्लोकैः उद्धृताः भवेम।