Wednesday 28 November, 2007

मम पत्न्या सह काभ्यांचित्‌ मित्रदंपतीभ्यां च Tamilnaduराज्ये होगेनक्कल्‌क्षेत्रं अगच्छं। तस्मै मित्राय एतत्‌ पत्रं प्रेषितवान्‌ अहं।

प्रियवासुमहोदय!
स्वस्ति। धर्मकार्यैः लब्धं पुण्यं न वण्टितुं शक्यते किंतु तदर्थं कृतं व्ययं अवश्यं समं वण्टनीयं। अनेन द्विसहस्रैकशतपञ्चादशरूप्यकात्मकं धनपत्रं यथोक्तं प्रेष्यते। २३-Nov-०७/२४-Nov-०७दिनाङ्कयोः कार्तिकपौर्णम्यां रमणीयकावेरीतीरे होगेनक्कल्‌क्षेत्रे श्रीमदाञ्जनेयगुरुराघवेन्द्रयोः सन्निधौ पाप्पारपट्टीआस्तिकसमाजेन सवैभवं वेदपारायणसत्प्रवचनगीतवाद्यादिसेवाभिः अनुष्ठितेषु सुदर्शनहोमधात्रीहोमश्रीसत्यनारायणपूजादिषु तीर्थस्नानस्तोत्रपठनवनभोजनादिभिः श्रीहरिसेवासौभाग्यावसरं दत्तवद्भ्यां भवद्भ्यां आवयोः धन्यवादाः। एवमेव अग्रेऽपि इहपरलाभाय पर्यटनं कुर्वीमहि।
सप्रेमादरं
मध्वपति रामचन्द्रः
२७-Nov-०७

नदीसमुद्रपर्वतवनादिप्राकृतिकसौन्दर्यं न कदाऽपि पर्युषितं भवति। स नूनं जडमतिः यस्तेन न प्रेरितः भवति। ते एव नदीतरङ्गाः ताः एव समुद्रलहर्यः सा एव पर्वतशिखरावली आसमन्तात्‌ तदेव निबिडवृक्षवनस्थलं यानेन गच्छद्भिः वृक्षान्तरे दृश्यमाना सा एव कावेरी स एव सदा सरभसं गर्जत्प्रपातः तथाऽपि दर्शं दर्शं ते दृश्यसन्निवेशाः अक्षय्येन नयनामृतायन्ते। पुनरुक्तिदोषः प्रत्येकलक्षणं बहुरूपैः दर्शयन्तीं प्रकृतिं न लिम्पति।

रम्याणि वीक्ष्य मधुरांश्च निशम्य शब्दान्‌ पर्युत्सुकीभवति यत्‌ सुखितोऽपि जन्तुः।
तच्चेतसा स्मरति नूनमबोधपूर्वं भावस्थिराणि जननान्तरसौहृदानि॥ इति शाकुन्तले

निर्मलानन्दानुभवाय स्वास्थ्यं नाधिकं धनं च अपेक्ष्येते।

Wordsworthकविना जडमतिलक्षणं एवं वर्ण्यते -

A primrose by the river's brim,
An yellow primrose was to him
A flower and nothing more!

किंतु होगेनक्कल्‌क्षेत्रादिषु पर्यटद्भ्यः जनेभ्यः शासनं प्राकृतिकसौन्दर्यदर्शनकरं गृह्णाति। तत्क्षेत्रं प्रवेष्टुमपि करं दातव्यं। किंतु दिष्ट्या होगेनक्कल्‌प्रपाते निःशुल्कं स्नानं कर्तुं शक्यते। कार्तिकपौर्णम्यां ज्योत्स्नाप्लावितपर्वतोपरि भासमानं राकाचन्द्रश्रियमपि करं अदत्त्वा द्रष्टुं शक्यते। अस्मिन्‌ वणिग्युगे प्राकृतिकसौन्दर्यमपि विक्रेयवस्तु अतः पर्यटकसेवा बहुलाभदा अतिथिसत्कारः क्रयविक्रयविषयश्च।

2 comments:

webasura said...

Quote: "asmin vaNig-yugE..."

prapAtAgrE tiShThan vaktum shakyatE va? -- "aho kiyat-patanaM AsId, mama deshavAsinaH!" iti :D

m r rao said...

Carlमहोदय!

स्वस्ति। सम्यगुपलक्षितं भवता। भवत्टिप्पणी एतत् Shakespeareवचनं स्मारयति -

O, what a fall was there, my countrymen!
Then I, and you, and all of us fell down,
Whilst bloody treason flourish'd over us. - Julius Caeser, III, 2, 190

And when he falls, he falls like Lucifer,
Never to hope again. - Henry VIII, III, 2, 371

पतनाधिना पुनः उद्धृताः भवेम इति आशासीमहि!

मध्वपति रामचन्द्रः