Monday 10 September, 2007

कतिपयमासान्‌ न किमपि अलिखं। यौवनपर्वतप्रदेशेषु जीवननदी अतिरभसेन धावति। जीवनस्य उत्तरार्धसमभूम्यां सा शान्त्या अपसर्पति। आसन्नसागरसङ्गमेऽस्मि। वृत्तशून्यं स्वजीवनं Dr Johnson एवं वर्णयति मम पूर्णजीवनं दिनमेकं दधाति इति (vitam continet una dies: One day contains the whole of my life.)। अस्यां अवस्थायां केचित्‌

निद्रया ह्रियते नक्तं दिवा च व्यर्थकर्मभिः। भागवते १, १६, ९
(Nights lost in sleep and days in labours vain - मम अवतरणं)

इति अनुतप्यन्ते। किंतु अहं सुखदुःखौषधाभ्यां मम आध्यात्मिकस्वास्थ्यं रक्षितवते धन्वन्तरिरूपाय भगवते सानन्दं कृतज्ञतां समर्पयामि। अतः एव अस्माकं प्राचीनभारतीयप्रार्थनां

सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः।
सर्वे भद्राणि पश्यन्तु मा कश्चिद्दुःखभाग्भवेत्‌॥

इति पुनः पुनः समर्पयामि।


Googleपृष्ठानि संस्कृतमध्यपातभाषया द्रष्टुं एते आन्तर्जालस्थाने अभिगच्छतु :

रुचयः (Preferences)
भाषासाधनानि (Language Tools)

किंतु यद्यपि बहुशः Googleसन्देशानां उपक्षेपाणांश्च संस्कृतेन अवतरणं अकरवं तथाऽपि सर्वाणि पृष्ठानि संस्कृतमध्यपातभाषया न दृश्येयुः यतः Preferences इति पृष्ठे मध्यपातभाषा इत्यस्य विकल्पसूचीपिटे (combo box) संस्कृतभाषा न विद्यते।

No comments: