Sunday 23 September, 2007

अपि वेदानां अपौरुषेयत्वं साधयितुं काञ्चित्‌ उपपत्तिं निवेदयेयं?

१ + १ = २ इति अतिसरलं गणितवाक्यं संभावयतु। अत्र १, २, +, = इत्यादयः गणितभाषायाः शब्दाः चिह्नानि च यानि गणितव्याकरणानुसारेण विन्यस्तानि सन्ति।

एतत्‌ गणितवाक्यं पौरुषेयं वा अपौरुषेयं वा इति विचारयेम। यद्यपि तानि गणितशब्दचिह्नानि कृत्रिमानि स्युः तथाऽपि तद्गणितवाक्यस्य अर्थः केवलं पौरुषेयः किं? केनचित्‌ सुविख्यातगणितज्ञेन तत्‌ व्याहृतं इति तद्गणितवाक्यस्य प्रामाण्यं प्रतिपादितं भवेत्‌ किं? अपौरुषेयं इति तद्गणितवाक्यं निरस्यते किं? तद्गणितवाक्यं सामान्यजनस्य अनुभवगोचरं भवति सर्वैः स्वीकृतं भवति च।

अनेन वेदानां अपौरुषेयत्वं प्रत्यक्षं साधितं इति न। किंतु अनुभवसिद्धानि अपौरुषेयवाक्यानि यद्यपि गणितवाक्यानि सन्ति यानि न केवलं सर्वैः प्रकृत्या अविचार्य अवश्यं स्वीकर्तव्यानि भवन्ति किंतु अस्माकं बुद्धिकौशलस्य निकषाश्मानि भवन्ति च इति दर्शितं अनेन।

2 comments:

Anonymous said...

please translate few sentences in sanskrit
As the capital of the Bombay Presidency, it witnessed the Indian independence movement, with the Quit India Movement in 1942.
During the American Civil War (1861–1865), the city became the world's chief cotton trading market, resulting in a boom in the economy that subsequently enhanced the city's stature

Anant Kulkarni said...

नमोनमः!