Saturday 12 May, 2007

श्रीगणेशाय नमः॥ अद्य (12-May-07) ऐदंप्रथमतया एतत्‌ द्विभाषात्मकं blogस्थानं प्रारभ्यते। एतत्‌ kalidasa.blogspot.com इति blogस्थानेन प्रेरितं इति वक्तव्यं। अस्मिन्‌ जालस्थाने बहुशः संस्कृतेन पत्रारोपणानि (postings) लिख्यन्ते। आङ्ग्लभाषयाऽपि चर्चां कर्तुं शक्यते।

सामान्यजनेषु संस्कृतं प्रचलीकर्तुं कृतनिश्चयोऽस्मि। सर्वत्र अङ्ग्लभाषा भाष्यते। अतः किं स्थानं संस्कृतस्य? मैवं। स्पर्धाभावेन नायं आरंभः क्रियते। किंतु भारतीयानां भारते कौतुकं उत्पादयितुं। प्रायशः ते आङ्ग्लभाषाग्रन्थेभ्यः एव भारतं जानन्ति। न तत्र दोषः। यतः परसमीक्षा आत्मशोधनाय साहाय्यं करोति यदि सा निष्पक्षपाता स्यात्‌। भारतं अवगन्तुं संस्कृतज्ञानं आवश्यकं भवति। किंतु आधुनिकभारते संस्कृतपोषणवर्धनाय शासनं मन्दौत्सुक्यं अस्ति। अतः Internetइत्यादिभिः उपकरणैः मादृशाः सामान्यजनाः संस्कृतं रक्षितुं वर्धयितुं च अर्हन्ति।

अस्मिन्‌ blogस्थाने कल्पितानां प्रयुज्यमानां च नूतनसंस्कृतशब्दानां कोषः अत्र विद्यते -
http://mrrao.0catch.com/techdict/techdict.html

अस्य निजवृत्तपत्रस्य (blog) को विषयः भवेत्‌? अतिसाधारणजनोऽस्मि। आहारनिद्राभयमैथुनानि समानमेतत्‌ पशुभिर्नराणां। एको विवेको तयोर्विशिष्यते तेनैव हीनः पशुभिः समानः॥ इत्युक्त्या सामान्यजनस्य मम दैनिकजीवनं कथं निरीक्षणीयं भवेत्‌? Jim Careyनटिते Truman Showआख्ये चलनचित्रे पाश्चात्यजनानां दूरदर्शनप्रकाशितेषु अत्यल्पविषयेषु अपि आसक्तिः सोल्लुण्ठं दर्शयते। अतः दैनिकजीवनवर्णनं वृथा। सार्वजनप्रेरणादायकाः उत्कृष्टसङ्कल्पाः मम मनसि उद्भवेयुः किं? असंभाव्यं। जीर्णमङ्गे वृत्तपत्रं इति भर्तृहरिपाठान्तरं भवतु! तथाऽपि स सुभाषितत्रिशतीं रचितवान्‌ यथा तथा अहमपि एतत्‌ निजवृत्तपत्रं वर्धयितुं प्रयतेय।

यावच्छक्यं संस्कृतपत्रारोपणस्य सारं आङ्ग्लभाषारूपेण प्रकाशयितुं प्रयतेय।

This is an attempt to keep a bi-lingual blog, namely in saMskR^itaM and English.. The postings will be in saMskR^itaM and the comments can be in saMskR^itaM (most welcome!) or English. The gist of the saMskR^itaM posting may be presented in English, whenever possible.

What place or chance has saMskR^itaM in a world of English? This blog is NOT intended to challenge the English language or its world-wide currency, but meant to kindle enthusiasm in my countrymen to learn about our country at first hand through saMskR^itaM and not through the medium of English, which, however well-intended, may not always be free from prejudice or condescension.

What is there in the life of a very ordinary individual like me deserving notice or worth the time of the reader? What great thought can be born in my mind to inspire men? Unlikely! Still, I wish to run this blog, like Alexander Pope, who

"- lisp'd in numbers, for the numbers came."

3 comments:

Himanshu Pota said...

भवतः जीवनः रूचिकरः अस्ति तस्मात् चिन्तां अकृत्वा वृत्तिपत्रं लिखतु|

Himanshu Pota said...

भवान् इदानीं कस्मिन् नगरे वसति?

हिमांशुः

m r rao said...

प्रोत्साहनाय धन्यवादाः! Bangalore, Karnatakaनगरे।
रामचन्द्रः