Monday 14 May, 2007

५०वर्षाणि इन्द्रप्रस्थे उषित्वा सेवानिवृत्तिं प्राप्त्वा 27-Jun-03दिनाङ्के तन्नगरं त्यजति मयि Nizamuddin railस्थानकं मां आमन्त्रयितुं आगतवद्भिः मम मित्रैः तत्रैव विद्यमानात्‌ गीतामुद्रणालयपुस्तकविपणीतः पुस्तकं एकं क्रीत्वा मह्यं उपाहृतं। तत्पुस्तकं श्रीश्रीविष्णुपुराणं! पुराणानां अनास्वादितरसः अहं कतिपयमासान्‌ तत्पुस्तकं न पठितवान्‌। अनन्तरं तत्‌ पाठं पाठं तस्य पुराणस्य इहपरमार्गदर्शकदीपेन संशयतिमिरं अपाकृतं। यत्‌ मया गृहीतं तत्‌ यथामति दिनेषु गच्छत्सु वक्ष्यामि।

भारतपुराणानि प्राचीनस्थूलबुद्धिजनकल्पितानि अनर्थककथामयानि अतः न विश्वसनीयानि ऐतिहासिकसामाजिकनैतिकगरिमारहितानि च इति आधुनिकवामपङ्क्तिजनानां मतं। Homerरचितयोः Iliad, Odysseyमहाकाव्ययोः अतिपाण्डित्यादरप्रीतिना अक्षरशः अनुसन्धानं कृत्वा Troyआख्यं मनोहरं चलनचित्रं BBCसंस्थानेन सृष्ट्वा प्रकाशितं। Homer न UKकविः न च तस्य भाषा UKभाषा। तथाऽपि प्राचीनसभ्यतां अवगन्तुं तस्याः साहित्यं अवश्यं अधिगन्तव्यं इति सतां नियमेन ते प्रेरितवन्तः। किंतु हन्त अस्माकमेव भारतीयाः वामपङ्क्तिजनाः तथा तैः प्रभाविताः secularismवादिनश्च प्राचीनभारतसाहित्यं अवमन्यन्ते। आङ्ग्लभाषापत्रिकासु तेषां अभिप्रायाः एव प्रकाश्यन्ते। अतः ते एव भारतसामाजिकविषयेषु प्राधान्यं लभन्ते।

कदा वा भारतीयाः प्राचीनभारतसाहित्ये आत्मश्रेयसे रमेरन्‌?

No comments: